| Singular | Dual | Plural |
Nominativo |
धर्मश्रेष्ठी
dharmaśreṣṭhī
|
धर्मश्रेष्ठिनौ
dharmaśreṣṭhinau
|
धर्मश्रेष्ठिनः
dharmaśreṣṭhinaḥ
|
Vocativo |
धर्मश्रेष्ठिन्
dharmaśreṣṭhin
|
धर्मश्रेष्ठिनौ
dharmaśreṣṭhinau
|
धर्मश्रेष्ठिनः
dharmaśreṣṭhinaḥ
|
Acusativo |
धर्मश्रेष्ठिनम्
dharmaśreṣṭhinam
|
धर्मश्रेष्ठिनौ
dharmaśreṣṭhinau
|
धर्मश्रेष्ठिनः
dharmaśreṣṭhinaḥ
|
Instrumental |
धर्मश्रेष्ठिना
dharmaśreṣṭhinā
|
धर्मश्रेष्ठिभ्याम्
dharmaśreṣṭhibhyām
|
धर्मश्रेष्ठिभिः
dharmaśreṣṭhibhiḥ
|
Dativo |
धर्मश्रेष्ठिने
dharmaśreṣṭhine
|
धर्मश्रेष्ठिभ्याम्
dharmaśreṣṭhibhyām
|
धर्मश्रेष्ठिभ्यः
dharmaśreṣṭhibhyaḥ
|
Ablativo |
धर्मश्रेष्ठिनः
dharmaśreṣṭhinaḥ
|
धर्मश्रेष्ठिभ्याम्
dharmaśreṣṭhibhyām
|
धर्मश्रेष्ठिभ्यः
dharmaśreṣṭhibhyaḥ
|
Genitivo |
धर्मश्रेष्ठिनः
dharmaśreṣṭhinaḥ
|
धर्मश्रेष्ठिनोः
dharmaśreṣṭhinoḥ
|
धर्मश्रेष्ठिनाम्
dharmaśreṣṭhinām
|
Locativo |
धर्मश्रेष्ठिनि
dharmaśreṣṭhini
|
धर्मश्रेष्ठिनोः
dharmaśreṣṭhinoḥ
|
धर्मश्रेष्ठिषु
dharmaśreṣṭhiṣu
|