Sanskrit tools

Sanskrit declension


Declension of धर्मसंयुक्ता dharmasaṁyuktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंयुक्ता dharmasaṁyuktā
धर्मसंयुक्ते dharmasaṁyukte
धर्मसंयुक्ताः dharmasaṁyuktāḥ
Vocative धर्मसंयुक्ते dharmasaṁyukte
धर्मसंयुक्ते dharmasaṁyukte
धर्मसंयुक्ताः dharmasaṁyuktāḥ
Accusative धर्मसंयुक्ताम् dharmasaṁyuktām
धर्मसंयुक्ते dharmasaṁyukte
धर्मसंयुक्ताः dharmasaṁyuktāḥ
Instrumental धर्मसंयुक्तया dharmasaṁyuktayā
धर्मसंयुक्ताभ्याम् dharmasaṁyuktābhyām
धर्मसंयुक्ताभिः dharmasaṁyuktābhiḥ
Dative धर्मसंयुक्तायै dharmasaṁyuktāyai
धर्मसंयुक्ताभ्याम् dharmasaṁyuktābhyām
धर्मसंयुक्ताभ्यः dharmasaṁyuktābhyaḥ
Ablative धर्मसंयुक्तायाः dharmasaṁyuktāyāḥ
धर्मसंयुक्ताभ्याम् dharmasaṁyuktābhyām
धर्मसंयुक्ताभ्यः dharmasaṁyuktābhyaḥ
Genitive धर्मसंयुक्तायाः dharmasaṁyuktāyāḥ
धर्मसंयुक्तयोः dharmasaṁyuktayoḥ
धर्मसंयुक्तानाम् dharmasaṁyuktānām
Locative धर्मसंयुक्तायाम् dharmasaṁyuktāyām
धर्मसंयुक्तयोः dharmasaṁyuktayoḥ
धर्मसंयुक्तासु dharmasaṁyuktāsu