| Singular | Dual | Plural |
Nominativo |
धर्मसंयुक्ता
dharmasaṁyuktā
|
धर्मसंयुक्ते
dharmasaṁyukte
|
धर्मसंयुक्ताः
dharmasaṁyuktāḥ
|
Vocativo |
धर्मसंयुक्ते
dharmasaṁyukte
|
धर्मसंयुक्ते
dharmasaṁyukte
|
धर्मसंयुक्ताः
dharmasaṁyuktāḥ
|
Acusativo |
धर्मसंयुक्ताम्
dharmasaṁyuktām
|
धर्मसंयुक्ते
dharmasaṁyukte
|
धर्मसंयुक्ताः
dharmasaṁyuktāḥ
|
Instrumental |
धर्मसंयुक्तया
dharmasaṁyuktayā
|
धर्मसंयुक्ताभ्याम्
dharmasaṁyuktābhyām
|
धर्मसंयुक्ताभिः
dharmasaṁyuktābhiḥ
|
Dativo |
धर्मसंयुक्तायै
dharmasaṁyuktāyai
|
धर्मसंयुक्ताभ्याम्
dharmasaṁyuktābhyām
|
धर्मसंयुक्ताभ्यः
dharmasaṁyuktābhyaḥ
|
Ablativo |
धर्मसंयुक्तायाः
dharmasaṁyuktāyāḥ
|
धर्मसंयुक्ताभ्याम्
dharmasaṁyuktābhyām
|
धर्मसंयुक्ताभ्यः
dharmasaṁyuktābhyaḥ
|
Genitivo |
धर्मसंयुक्तायाः
dharmasaṁyuktāyāḥ
|
धर्मसंयुक्तयोः
dharmasaṁyuktayoḥ
|
धर्मसंयुक्तानाम्
dharmasaṁyuktānām
|
Locativo |
धर्मसंयुक्तायाम्
dharmasaṁyuktāyām
|
धर्मसंयुक्तयोः
dharmasaṁyuktayoḥ
|
धर्मसंयुक्तासु
dharmasaṁyuktāsu
|