Sanskrit tools

Sanskrit declension


Declension of धर्मसंयुक्त dharmasaṁyukta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंयुक्तम् dharmasaṁyuktam
धर्मसंयुक्ते dharmasaṁyukte
धर्मसंयुक्तानि dharmasaṁyuktāni
Vocative धर्मसंयुक्त dharmasaṁyukta
धर्मसंयुक्ते dharmasaṁyukte
धर्मसंयुक्तानि dharmasaṁyuktāni
Accusative धर्मसंयुक्तम् dharmasaṁyuktam
धर्मसंयुक्ते dharmasaṁyukte
धर्मसंयुक्तानि dharmasaṁyuktāni
Instrumental धर्मसंयुक्तेन dharmasaṁyuktena
धर्मसंयुक्ताभ्याम् dharmasaṁyuktābhyām
धर्मसंयुक्तैः dharmasaṁyuktaiḥ
Dative धर्मसंयुक्ताय dharmasaṁyuktāya
धर्मसंयुक्ताभ्याम् dharmasaṁyuktābhyām
धर्मसंयुक्तेभ्यः dharmasaṁyuktebhyaḥ
Ablative धर्मसंयुक्तात् dharmasaṁyuktāt
धर्मसंयुक्ताभ्याम् dharmasaṁyuktābhyām
धर्मसंयुक्तेभ्यः dharmasaṁyuktebhyaḥ
Genitive धर्मसंयुक्तस्य dharmasaṁyuktasya
धर्मसंयुक्तयोः dharmasaṁyuktayoḥ
धर्मसंयुक्तानाम् dharmasaṁyuktānām
Locative धर्मसंयुक्ते dharmasaṁyukte
धर्मसंयुक्तयोः dharmasaṁyuktayoḥ
धर्मसंयुक्तेषु dharmasaṁyukteṣu