| Singular | Dual | Plural |
Nominativo |
धर्मसंयुक्तम्
dharmasaṁyuktam
|
धर्मसंयुक्ते
dharmasaṁyukte
|
धर्मसंयुक्तानि
dharmasaṁyuktāni
|
Vocativo |
धर्मसंयुक्त
dharmasaṁyukta
|
धर्मसंयुक्ते
dharmasaṁyukte
|
धर्मसंयुक्तानि
dharmasaṁyuktāni
|
Acusativo |
धर्मसंयुक्तम्
dharmasaṁyuktam
|
धर्मसंयुक्ते
dharmasaṁyukte
|
धर्मसंयुक्तानि
dharmasaṁyuktāni
|
Instrumental |
धर्मसंयुक्तेन
dharmasaṁyuktena
|
धर्मसंयुक्ताभ्याम्
dharmasaṁyuktābhyām
|
धर्मसंयुक्तैः
dharmasaṁyuktaiḥ
|
Dativo |
धर्मसंयुक्ताय
dharmasaṁyuktāya
|
धर्मसंयुक्ताभ्याम्
dharmasaṁyuktābhyām
|
धर्मसंयुक्तेभ्यः
dharmasaṁyuktebhyaḥ
|
Ablativo |
धर्मसंयुक्तात्
dharmasaṁyuktāt
|
धर्मसंयुक्ताभ्याम्
dharmasaṁyuktābhyām
|
धर्मसंयुक्तेभ्यः
dharmasaṁyuktebhyaḥ
|
Genitivo |
धर्मसंयुक्तस्य
dharmasaṁyuktasya
|
धर्मसंयुक्तयोः
dharmasaṁyuktayoḥ
|
धर्मसंयुक्तानाम्
dharmasaṁyuktānām
|
Locativo |
धर्मसंयुक्ते
dharmasaṁyukte
|
धर्मसंयुक्तयोः
dharmasaṁyuktayoḥ
|
धर्मसंयुक्तेषु
dharmasaṁyukteṣu
|