| Singular | Dual | Plural |
Nominative |
धर्मसंसृता
dharmasaṁsṛtā
|
धर्मसंसृते
dharmasaṁsṛte
|
धर्मसंसृताः
dharmasaṁsṛtāḥ
|
Vocative |
धर्मसंसृते
dharmasaṁsṛte
|
धर्मसंसृते
dharmasaṁsṛte
|
धर्मसंसृताः
dharmasaṁsṛtāḥ
|
Accusative |
धर्मसंसृताम्
dharmasaṁsṛtām
|
धर्मसंसृते
dharmasaṁsṛte
|
धर्मसंसृताः
dharmasaṁsṛtāḥ
|
Instrumental |
धर्मसंसृतया
dharmasaṁsṛtayā
|
धर्मसंसृताभ्याम्
dharmasaṁsṛtābhyām
|
धर्मसंसृताभिः
dharmasaṁsṛtābhiḥ
|
Dative |
धर्मसंसृतायै
dharmasaṁsṛtāyai
|
धर्मसंसृताभ्याम्
dharmasaṁsṛtābhyām
|
धर्मसंसृताभ्यः
dharmasaṁsṛtābhyaḥ
|
Ablative |
धर्मसंसृतायाः
dharmasaṁsṛtāyāḥ
|
धर्मसंसृताभ्याम्
dharmasaṁsṛtābhyām
|
धर्मसंसृताभ्यः
dharmasaṁsṛtābhyaḥ
|
Genitive |
धर्मसंसृतायाः
dharmasaṁsṛtāyāḥ
|
धर्मसंसृतयोः
dharmasaṁsṛtayoḥ
|
धर्मसंसृतानाम्
dharmasaṁsṛtānām
|
Locative |
धर्मसंसृतायाम्
dharmasaṁsṛtāyām
|
धर्मसंसृतयोः
dharmasaṁsṛtayoḥ
|
धर्मसंसृतासु
dharmasaṁsṛtāsu
|