Sanskrit tools

Sanskrit declension


Declension of धर्मसंसृता dharmasaṁsṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंसृता dharmasaṁsṛtā
धर्मसंसृते dharmasaṁsṛte
धर्मसंसृताः dharmasaṁsṛtāḥ
Vocative धर्मसंसृते dharmasaṁsṛte
धर्मसंसृते dharmasaṁsṛte
धर्मसंसृताः dharmasaṁsṛtāḥ
Accusative धर्मसंसृताम् dharmasaṁsṛtām
धर्मसंसृते dharmasaṁsṛte
धर्मसंसृताः dharmasaṁsṛtāḥ
Instrumental धर्मसंसृतया dharmasaṁsṛtayā
धर्मसंसृताभ्याम् dharmasaṁsṛtābhyām
धर्मसंसृताभिः dharmasaṁsṛtābhiḥ
Dative धर्मसंसृतायै dharmasaṁsṛtāyai
धर्मसंसृताभ्याम् dharmasaṁsṛtābhyām
धर्मसंसृताभ्यः dharmasaṁsṛtābhyaḥ
Ablative धर्मसंसृतायाः dharmasaṁsṛtāyāḥ
धर्मसंसृताभ्याम् dharmasaṁsṛtābhyām
धर्मसंसृताभ्यः dharmasaṁsṛtābhyaḥ
Genitive धर्मसंसृतायाः dharmasaṁsṛtāyāḥ
धर्मसंसृतयोः dharmasaṁsṛtayoḥ
धर्मसंसृतानाम् dharmasaṁsṛtānām
Locative धर्मसंसृतायाम् dharmasaṁsṛtāyām
धर्मसंसृतयोः dharmasaṁsṛtayoḥ
धर्मसंसृतासु dharmasaṁsṛtāsu