| Singular | Dual | Plural |
Nominativo |
धर्मसंसृता
dharmasaṁsṛtā
|
धर्मसंसृते
dharmasaṁsṛte
|
धर्मसंसृताः
dharmasaṁsṛtāḥ
|
Vocativo |
धर्मसंसृते
dharmasaṁsṛte
|
धर्मसंसृते
dharmasaṁsṛte
|
धर्मसंसृताः
dharmasaṁsṛtāḥ
|
Acusativo |
धर्मसंसृताम्
dharmasaṁsṛtām
|
धर्मसंसृते
dharmasaṁsṛte
|
धर्मसंसृताः
dharmasaṁsṛtāḥ
|
Instrumental |
धर्मसंसृतया
dharmasaṁsṛtayā
|
धर्मसंसृताभ्याम्
dharmasaṁsṛtābhyām
|
धर्मसंसृताभिः
dharmasaṁsṛtābhiḥ
|
Dativo |
धर्मसंसृतायै
dharmasaṁsṛtāyai
|
धर्मसंसृताभ्याम्
dharmasaṁsṛtābhyām
|
धर्मसंसृताभ्यः
dharmasaṁsṛtābhyaḥ
|
Ablativo |
धर्मसंसृतायाः
dharmasaṁsṛtāyāḥ
|
धर्मसंसृताभ्याम्
dharmasaṁsṛtābhyām
|
धर्मसंसृताभ्यः
dharmasaṁsṛtābhyaḥ
|
Genitivo |
धर्मसंसृतायाः
dharmasaṁsṛtāyāḥ
|
धर्मसंसृतयोः
dharmasaṁsṛtayoḥ
|
धर्मसंसृतानाम्
dharmasaṁsṛtānām
|
Locativo |
धर्मसंसृतायाम्
dharmasaṁsṛtāyām
|
धर्मसंसृतयोः
dharmasaṁsṛtayoḥ
|
धर्मसंसृतासु
dharmasaṁsṛtāsu
|