Sanskrit tools

Sanskrit declension


Declension of धर्मसंकथा dharmasaṁkathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंकथा dharmasaṁkathā
धर्मसंकथे dharmasaṁkathe
धर्मसंकथाः dharmasaṁkathāḥ
Vocative धर्मसंकथे dharmasaṁkathe
धर्मसंकथे dharmasaṁkathe
धर्मसंकथाः dharmasaṁkathāḥ
Accusative धर्मसंकथाम् dharmasaṁkathām
धर्मसंकथे dharmasaṁkathe
धर्मसंकथाः dharmasaṁkathāḥ
Instrumental धर्मसंकथया dharmasaṁkathayā
धर्मसंकथाभ्याम् dharmasaṁkathābhyām
धर्मसंकथाभिः dharmasaṁkathābhiḥ
Dative धर्मसंकथायै dharmasaṁkathāyai
धर्मसंकथाभ्याम् dharmasaṁkathābhyām
धर्मसंकथाभ्यः dharmasaṁkathābhyaḥ
Ablative धर्मसंकथायाः dharmasaṁkathāyāḥ
धर्मसंकथाभ्याम् dharmasaṁkathābhyām
धर्मसंकथाभ्यः dharmasaṁkathābhyaḥ
Genitive धर्मसंकथायाः dharmasaṁkathāyāḥ
धर्मसंकथयोः dharmasaṁkathayoḥ
धर्मसंकथानाम् dharmasaṁkathānām
Locative धर्मसंकथायाम् dharmasaṁkathāyām
धर्मसंकथयोः dharmasaṁkathayoḥ
धर्मसंकथासु dharmasaṁkathāsu