| Singular | Dual | Plural |
Nominativo |
धर्मसंकथा
dharmasaṁkathā
|
धर्मसंकथे
dharmasaṁkathe
|
धर्मसंकथाः
dharmasaṁkathāḥ
|
Vocativo |
धर्मसंकथे
dharmasaṁkathe
|
धर्मसंकथे
dharmasaṁkathe
|
धर्मसंकथाः
dharmasaṁkathāḥ
|
Acusativo |
धर्मसंकथाम्
dharmasaṁkathām
|
धर्मसंकथे
dharmasaṁkathe
|
धर्मसंकथाः
dharmasaṁkathāḥ
|
Instrumental |
धर्मसंकथया
dharmasaṁkathayā
|
धर्मसंकथाभ्याम्
dharmasaṁkathābhyām
|
धर्मसंकथाभिः
dharmasaṁkathābhiḥ
|
Dativo |
धर्मसंकथायै
dharmasaṁkathāyai
|
धर्मसंकथाभ्याम्
dharmasaṁkathābhyām
|
धर्मसंकथाभ्यः
dharmasaṁkathābhyaḥ
|
Ablativo |
धर्मसंकथायाः
dharmasaṁkathāyāḥ
|
धर्मसंकथाभ्याम्
dharmasaṁkathābhyām
|
धर्मसंकथाभ्यः
dharmasaṁkathābhyaḥ
|
Genitivo |
धर्मसंकथायाः
dharmasaṁkathāyāḥ
|
धर्मसंकथयोः
dharmasaṁkathayoḥ
|
धर्मसंकथानाम्
dharmasaṁkathānām
|
Locativo |
धर्मसंकथायाम्
dharmasaṁkathāyām
|
धर्मसंकथयोः
dharmasaṁkathayoḥ
|
धर्मसंकथासु
dharmasaṁkathāsu
|