Sanskrit tools

Sanskrit declension


Declension of धर्मसंचय dharmasaṁcaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंचयः dharmasaṁcayaḥ
धर्मसंचयौ dharmasaṁcayau
धर्मसंचयाः dharmasaṁcayāḥ
Vocative धर्मसंचय dharmasaṁcaya
धर्मसंचयौ dharmasaṁcayau
धर्मसंचयाः dharmasaṁcayāḥ
Accusative धर्मसंचयम् dharmasaṁcayam
धर्मसंचयौ dharmasaṁcayau
धर्मसंचयान् dharmasaṁcayān
Instrumental धर्मसंचयेन dharmasaṁcayena
धर्मसंचयाभ्याम् dharmasaṁcayābhyām
धर्मसंचयैः dharmasaṁcayaiḥ
Dative धर्मसंचयाय dharmasaṁcayāya
धर्मसंचयाभ्याम् dharmasaṁcayābhyām
धर्मसंचयेभ्यः dharmasaṁcayebhyaḥ
Ablative धर्मसंचयात् dharmasaṁcayāt
धर्मसंचयाभ्याम् dharmasaṁcayābhyām
धर्मसंचयेभ्यः dharmasaṁcayebhyaḥ
Genitive धर्मसंचयस्य dharmasaṁcayasya
धर्मसंचययोः dharmasaṁcayayoḥ
धर्मसंचयानाम् dharmasaṁcayānām
Locative धर्मसंचये dharmasaṁcaye
धर्मसंचययोः dharmasaṁcayayoḥ
धर्मसंचयेषु dharmasaṁcayeṣu