| Singular | Dual | Plural |
Nominativo |
धर्मसंचयः
dharmasaṁcayaḥ
|
धर्मसंचयौ
dharmasaṁcayau
|
धर्मसंचयाः
dharmasaṁcayāḥ
|
Vocativo |
धर्मसंचय
dharmasaṁcaya
|
धर्मसंचयौ
dharmasaṁcayau
|
धर्मसंचयाः
dharmasaṁcayāḥ
|
Acusativo |
धर्मसंचयम्
dharmasaṁcayam
|
धर्मसंचयौ
dharmasaṁcayau
|
धर्मसंचयान्
dharmasaṁcayān
|
Instrumental |
धर्मसंचयेन
dharmasaṁcayena
|
धर्मसंचयाभ्याम्
dharmasaṁcayābhyām
|
धर्मसंचयैः
dharmasaṁcayaiḥ
|
Dativo |
धर्मसंचयाय
dharmasaṁcayāya
|
धर्मसंचयाभ्याम्
dharmasaṁcayābhyām
|
धर्मसंचयेभ्यः
dharmasaṁcayebhyaḥ
|
Ablativo |
धर्मसंचयात्
dharmasaṁcayāt
|
धर्मसंचयाभ्याम्
dharmasaṁcayābhyām
|
धर्मसंचयेभ्यः
dharmasaṁcayebhyaḥ
|
Genitivo |
धर्मसंचयस्य
dharmasaṁcayasya
|
धर्मसंचययोः
dharmasaṁcayayoḥ
|
धर्मसंचयानाम्
dharmasaṁcayānām
|
Locativo |
धर्मसंचये
dharmasaṁcaye
|
धर्मसंचययोः
dharmasaṁcayayoḥ
|
धर्मसंचयेषु
dharmasaṁcayeṣu
|