Sanskrit tools

Sanskrit declension


Declension of धर्मसंज्ञ dharmasaṁjña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंज्ञः dharmasaṁjñaḥ
धर्मसंज्ञौ dharmasaṁjñau
धर्मसंज्ञाः dharmasaṁjñāḥ
Vocative धर्मसंज्ञ dharmasaṁjña
धर्मसंज्ञौ dharmasaṁjñau
धर्मसंज्ञाः dharmasaṁjñāḥ
Accusative धर्मसंज्ञम् dharmasaṁjñam
धर्मसंज्ञौ dharmasaṁjñau
धर्मसंज्ञान् dharmasaṁjñān
Instrumental धर्मसंज्ञेन dharmasaṁjñena
धर्मसंज्ञाभ्याम् dharmasaṁjñābhyām
धर्मसंज्ञैः dharmasaṁjñaiḥ
Dative धर्मसंज्ञाय dharmasaṁjñāya
धर्मसंज्ञाभ्याम् dharmasaṁjñābhyām
धर्मसंज्ञेभ्यः dharmasaṁjñebhyaḥ
Ablative धर्मसंज्ञात् dharmasaṁjñāt
धर्मसंज्ञाभ्याम् dharmasaṁjñābhyām
धर्मसंज्ञेभ्यः dharmasaṁjñebhyaḥ
Genitive धर्मसंज्ञस्य dharmasaṁjñasya
धर्मसंज्ञयोः dharmasaṁjñayoḥ
धर्मसंज्ञानाम् dharmasaṁjñānām
Locative धर्मसंज्ञे dharmasaṁjñe
धर्मसंज्ञयोः dharmasaṁjñayoḥ
धर्मसंज्ञेषु dharmasaṁjñeṣu