| Singular | Dual | Plural |
Nominativo |
धर्मसंज्ञः
dharmasaṁjñaḥ
|
धर्मसंज्ञौ
dharmasaṁjñau
|
धर्मसंज्ञाः
dharmasaṁjñāḥ
|
Vocativo |
धर्मसंज्ञ
dharmasaṁjña
|
धर्मसंज्ञौ
dharmasaṁjñau
|
धर्मसंज्ञाः
dharmasaṁjñāḥ
|
Acusativo |
धर्मसंज्ञम्
dharmasaṁjñam
|
धर्मसंज्ञौ
dharmasaṁjñau
|
धर्मसंज्ञान्
dharmasaṁjñān
|
Instrumental |
धर्मसंज्ञेन
dharmasaṁjñena
|
धर्मसंज्ञाभ्याम्
dharmasaṁjñābhyām
|
धर्मसंज्ञैः
dharmasaṁjñaiḥ
|
Dativo |
धर्मसंज्ञाय
dharmasaṁjñāya
|
धर्मसंज्ञाभ्याम्
dharmasaṁjñābhyām
|
धर्मसंज्ञेभ्यः
dharmasaṁjñebhyaḥ
|
Ablativo |
धर्मसंज्ञात्
dharmasaṁjñāt
|
धर्मसंज्ञाभ्याम्
dharmasaṁjñābhyām
|
धर्मसंज्ञेभ्यः
dharmasaṁjñebhyaḥ
|
Genitivo |
धर्मसंज्ञस्य
dharmasaṁjñasya
|
धर्मसंज्ञयोः
dharmasaṁjñayoḥ
|
धर्मसंज्ञानाम्
dharmasaṁjñānām
|
Locativo |
धर्मसंज्ञे
dharmasaṁjñe
|
धर्मसंज्ञयोः
dharmasaṁjñayoḥ
|
धर्मसंज्ञेषु
dharmasaṁjñeṣu
|