| Singular | Dual | Plural |
Nominative |
धर्मसंज्ञा
dharmasaṁjñā
|
धर्मसंज्ञे
dharmasaṁjñe
|
धर्मसंज्ञाः
dharmasaṁjñāḥ
|
Vocative |
धर्मसंज्ञे
dharmasaṁjñe
|
धर्मसंज्ञे
dharmasaṁjñe
|
धर्मसंज्ञाः
dharmasaṁjñāḥ
|
Accusative |
धर्मसंज्ञाम्
dharmasaṁjñām
|
धर्मसंज्ञे
dharmasaṁjñe
|
धर्मसंज्ञाः
dharmasaṁjñāḥ
|
Instrumental |
धर्मसंज्ञया
dharmasaṁjñayā
|
धर्मसंज्ञाभ्याम्
dharmasaṁjñābhyām
|
धर्मसंज्ञाभिः
dharmasaṁjñābhiḥ
|
Dative |
धर्मसंज्ञायै
dharmasaṁjñāyai
|
धर्मसंज्ञाभ्याम्
dharmasaṁjñābhyām
|
धर्मसंज्ञाभ्यः
dharmasaṁjñābhyaḥ
|
Ablative |
धर्मसंज्ञायाः
dharmasaṁjñāyāḥ
|
धर्मसंज्ञाभ्याम्
dharmasaṁjñābhyām
|
धर्मसंज्ञाभ्यः
dharmasaṁjñābhyaḥ
|
Genitive |
धर्मसंज्ञायाः
dharmasaṁjñāyāḥ
|
धर्मसंज्ञयोः
dharmasaṁjñayoḥ
|
धर्मसंज्ञानाम्
dharmasaṁjñānām
|
Locative |
धर्मसंज्ञायाम्
dharmasaṁjñāyām
|
धर्मसंज्ञयोः
dharmasaṁjñayoḥ
|
धर्मसंज्ञासु
dharmasaṁjñāsu
|