Sanskrit tools

Sanskrit declension


Declension of धर्मसंज्ञा dharmasaṁjñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंज्ञा dharmasaṁjñā
धर्मसंज्ञे dharmasaṁjñe
धर्मसंज्ञाः dharmasaṁjñāḥ
Vocative धर्मसंज्ञे dharmasaṁjñe
धर्मसंज्ञे dharmasaṁjñe
धर्मसंज्ञाः dharmasaṁjñāḥ
Accusative धर्मसंज्ञाम् dharmasaṁjñām
धर्मसंज्ञे dharmasaṁjñe
धर्मसंज्ञाः dharmasaṁjñāḥ
Instrumental धर्मसंज्ञया dharmasaṁjñayā
धर्मसंज्ञाभ्याम् dharmasaṁjñābhyām
धर्मसंज्ञाभिः dharmasaṁjñābhiḥ
Dative धर्मसंज्ञायै dharmasaṁjñāyai
धर्मसंज्ञाभ्याम् dharmasaṁjñābhyām
धर्मसंज्ञाभ्यः dharmasaṁjñābhyaḥ
Ablative धर्मसंज्ञायाः dharmasaṁjñāyāḥ
धर्मसंज्ञाभ्याम् dharmasaṁjñābhyām
धर्मसंज्ञाभ्यः dharmasaṁjñābhyaḥ
Genitive धर्मसंज्ञायाः dharmasaṁjñāyāḥ
धर्मसंज्ञयोः dharmasaṁjñayoḥ
धर्मसंज्ञानाम् dharmasaṁjñānām
Locative धर्मसंज्ञायाम् dharmasaṁjñāyām
धर्मसंज्ञयोः dharmasaṁjñayoḥ
धर्मसंज्ञासु dharmasaṁjñāsu