| Singular | Dual | Plural |
Nominativo |
धर्मसंज्ञा
dharmasaṁjñā
|
धर्मसंज्ञे
dharmasaṁjñe
|
धर्मसंज्ञाः
dharmasaṁjñāḥ
|
Vocativo |
धर्मसंज्ञे
dharmasaṁjñe
|
धर्मसंज्ञे
dharmasaṁjñe
|
धर्मसंज्ञाः
dharmasaṁjñāḥ
|
Acusativo |
धर्मसंज्ञाम्
dharmasaṁjñām
|
धर्मसंज्ञे
dharmasaṁjñe
|
धर्मसंज्ञाः
dharmasaṁjñāḥ
|
Instrumental |
धर्मसंज्ञया
dharmasaṁjñayā
|
धर्मसंज्ञाभ्याम्
dharmasaṁjñābhyām
|
धर्मसंज्ञाभिः
dharmasaṁjñābhiḥ
|
Dativo |
धर्मसंज्ञायै
dharmasaṁjñāyai
|
धर्मसंज्ञाभ्याम्
dharmasaṁjñābhyām
|
धर्मसंज्ञाभ्यः
dharmasaṁjñābhyaḥ
|
Ablativo |
धर्मसंज्ञायाः
dharmasaṁjñāyāḥ
|
धर्मसंज्ञाभ्याम्
dharmasaṁjñābhyām
|
धर्मसंज्ञाभ्यः
dharmasaṁjñābhyaḥ
|
Genitivo |
धर्मसंज्ञायाः
dharmasaṁjñāyāḥ
|
धर्मसंज्ञयोः
dharmasaṁjñayoḥ
|
धर्मसंज्ञानाम्
dharmasaṁjñānām
|
Locativo |
धर्मसंज्ञायाम्
dharmasaṁjñāyām
|
धर्मसंज्ञयोः
dharmasaṁjñayoḥ
|
धर्मसंज्ञासु
dharmasaṁjñāsu
|