Sanskrit tools

Sanskrit declension


Declension of धर्मसंज्ञत्व dharmasaṁjñatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंज्ञत्वम् dharmasaṁjñatvam
धर्मसंज्ञत्वे dharmasaṁjñatve
धर्मसंज्ञत्वानि dharmasaṁjñatvāni
Vocative धर्मसंज्ञत्व dharmasaṁjñatva
धर्मसंज्ञत्वे dharmasaṁjñatve
धर्मसंज्ञत्वानि dharmasaṁjñatvāni
Accusative धर्मसंज्ञत्वम् dharmasaṁjñatvam
धर्मसंज्ञत्वे dharmasaṁjñatve
धर्मसंज्ञत्वानि dharmasaṁjñatvāni
Instrumental धर्मसंज्ञत्वेन dharmasaṁjñatvena
धर्मसंज्ञत्वाभ्याम् dharmasaṁjñatvābhyām
धर्मसंज्ञत्वैः dharmasaṁjñatvaiḥ
Dative धर्मसंज्ञत्वाय dharmasaṁjñatvāya
धर्मसंज्ञत्वाभ्याम् dharmasaṁjñatvābhyām
धर्मसंज्ञत्वेभ्यः dharmasaṁjñatvebhyaḥ
Ablative धर्मसंज्ञत्वात् dharmasaṁjñatvāt
धर्मसंज्ञत्वाभ्याम् dharmasaṁjñatvābhyām
धर्मसंज्ञत्वेभ्यः dharmasaṁjñatvebhyaḥ
Genitive धर्मसंज्ञत्वस्य dharmasaṁjñatvasya
धर्मसंज्ञत्वयोः dharmasaṁjñatvayoḥ
धर्मसंज्ञत्वानाम् dharmasaṁjñatvānām
Locative धर्मसंज्ञत्वे dharmasaṁjñatve
धर्मसंज्ञत्वयोः dharmasaṁjñatvayoḥ
धर्मसंज्ञत्वेषु dharmasaṁjñatveṣu