| Singular | Dual | Plural |
Nominative |
धर्मसंज्ञत्वम्
dharmasaṁjñatvam
|
धर्मसंज्ञत्वे
dharmasaṁjñatve
|
धर्मसंज्ञत्वानि
dharmasaṁjñatvāni
|
Vocative |
धर्मसंज्ञत्व
dharmasaṁjñatva
|
धर्मसंज्ञत्वे
dharmasaṁjñatve
|
धर्मसंज्ञत्वानि
dharmasaṁjñatvāni
|
Accusative |
धर्मसंज्ञत्वम्
dharmasaṁjñatvam
|
धर्मसंज्ञत्वे
dharmasaṁjñatve
|
धर्मसंज्ञत्वानि
dharmasaṁjñatvāni
|
Instrumental |
धर्मसंज्ञत्वेन
dharmasaṁjñatvena
|
धर्मसंज्ञत्वाभ्याम्
dharmasaṁjñatvābhyām
|
धर्मसंज्ञत्वैः
dharmasaṁjñatvaiḥ
|
Dative |
धर्मसंज्ञत्वाय
dharmasaṁjñatvāya
|
धर्मसंज्ञत्वाभ्याम्
dharmasaṁjñatvābhyām
|
धर्मसंज्ञत्वेभ्यः
dharmasaṁjñatvebhyaḥ
|
Ablative |
धर्मसंज्ञत्वात्
dharmasaṁjñatvāt
|
धर्मसंज्ञत्वाभ्याम्
dharmasaṁjñatvābhyām
|
धर्मसंज्ञत्वेभ्यः
dharmasaṁjñatvebhyaḥ
|
Genitive |
धर्मसंज्ञत्वस्य
dharmasaṁjñatvasya
|
धर्मसंज्ञत्वयोः
dharmasaṁjñatvayoḥ
|
धर्मसंज्ञत्वानाम्
dharmasaṁjñatvānām
|
Locative |
धर्मसंज्ञत्वे
dharmasaṁjñatve
|
धर्मसंज्ञत्वयोः
dharmasaṁjñatvayoḥ
|
धर्मसंज्ञत्वेषु
dharmasaṁjñatveṣu
|