| Singular | Dual | Plural |
Nominativo |
धर्मसंज्ञत्वम्
dharmasaṁjñatvam
|
धर्मसंज्ञत्वे
dharmasaṁjñatve
|
धर्मसंज्ञत्वानि
dharmasaṁjñatvāni
|
Vocativo |
धर्मसंज्ञत्व
dharmasaṁjñatva
|
धर्मसंज्ञत्वे
dharmasaṁjñatve
|
धर्मसंज्ञत्वानि
dharmasaṁjñatvāni
|
Acusativo |
धर्मसंज्ञत्वम्
dharmasaṁjñatvam
|
धर्मसंज्ञत्वे
dharmasaṁjñatve
|
धर्मसंज्ञत्वानि
dharmasaṁjñatvāni
|
Instrumental |
धर्मसंज्ञत्वेन
dharmasaṁjñatvena
|
धर्मसंज्ञत्वाभ्याम्
dharmasaṁjñatvābhyām
|
धर्मसंज्ञत्वैः
dharmasaṁjñatvaiḥ
|
Dativo |
धर्मसंज्ञत्वाय
dharmasaṁjñatvāya
|
धर्मसंज्ञत्वाभ्याम्
dharmasaṁjñatvābhyām
|
धर्मसंज्ञत्वेभ्यः
dharmasaṁjñatvebhyaḥ
|
Ablativo |
धर्मसंज्ञत्वात्
dharmasaṁjñatvāt
|
धर्मसंज्ञत्वाभ्याम्
dharmasaṁjñatvābhyām
|
धर्मसंज्ञत्वेभ्यः
dharmasaṁjñatvebhyaḥ
|
Genitivo |
धर्मसंज्ञत्वस्य
dharmasaṁjñatvasya
|
धर्मसंज्ञत्वयोः
dharmasaṁjñatvayoḥ
|
धर्मसंज्ञत्वानाम्
dharmasaṁjñatvānām
|
Locativo |
धर्मसंज्ञत्वे
dharmasaṁjñatve
|
धर्मसंज्ञत्वयोः
dharmasaṁjñatvayoḥ
|
धर्मसंज्ञत्वेषु
dharmasaṁjñatveṣu
|