Sanskrit tools

Sanskrit declension


Declension of धर्मसंज्ञता dharmasaṁjñatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंज्ञता dharmasaṁjñatā
धर्मसंज्ञते dharmasaṁjñate
धर्मसंज्ञताः dharmasaṁjñatāḥ
Vocative धर्मसंज्ञते dharmasaṁjñate
धर्मसंज्ञते dharmasaṁjñate
धर्मसंज्ञताः dharmasaṁjñatāḥ
Accusative धर्मसंज्ञताम् dharmasaṁjñatām
धर्मसंज्ञते dharmasaṁjñate
धर्मसंज्ञताः dharmasaṁjñatāḥ
Instrumental धर्मसंज्ञतया dharmasaṁjñatayā
धर्मसंज्ञताभ्याम् dharmasaṁjñatābhyām
धर्मसंज्ञताभिः dharmasaṁjñatābhiḥ
Dative धर्मसंज्ञतायै dharmasaṁjñatāyai
धर्मसंज्ञताभ्याम् dharmasaṁjñatābhyām
धर्मसंज्ञताभ्यः dharmasaṁjñatābhyaḥ
Ablative धर्मसंज्ञतायाः dharmasaṁjñatāyāḥ
धर्मसंज्ञताभ्याम् dharmasaṁjñatābhyām
धर्मसंज्ञताभ्यः dharmasaṁjñatābhyaḥ
Genitive धर्मसंज्ञतायाः dharmasaṁjñatāyāḥ
धर्मसंज्ञतयोः dharmasaṁjñatayoḥ
धर्मसंज्ञतानाम् dharmasaṁjñatānām
Locative धर्मसंज्ञतायाम् dharmasaṁjñatāyām
धर्मसंज्ञतयोः dharmasaṁjñatayoḥ
धर्मसंज्ञतासु dharmasaṁjñatāsu