| Singular | Dual | Plural |
Nominativo |
धर्मसंज्ञता
dharmasaṁjñatā
|
धर्मसंज्ञते
dharmasaṁjñate
|
धर्मसंज्ञताः
dharmasaṁjñatāḥ
|
Vocativo |
धर्मसंज्ञते
dharmasaṁjñate
|
धर्मसंज्ञते
dharmasaṁjñate
|
धर्मसंज्ञताः
dharmasaṁjñatāḥ
|
Acusativo |
धर्मसंज्ञताम्
dharmasaṁjñatām
|
धर्मसंज्ञते
dharmasaṁjñate
|
धर्मसंज्ञताः
dharmasaṁjñatāḥ
|
Instrumental |
धर्मसंज्ञतया
dharmasaṁjñatayā
|
धर्मसंज्ञताभ्याम्
dharmasaṁjñatābhyām
|
धर्मसंज्ञताभिः
dharmasaṁjñatābhiḥ
|
Dativo |
धर्मसंज्ञतायै
dharmasaṁjñatāyai
|
धर्मसंज्ञताभ्याम्
dharmasaṁjñatābhyām
|
धर्मसंज्ञताभ्यः
dharmasaṁjñatābhyaḥ
|
Ablativo |
धर्मसंज्ञतायाः
dharmasaṁjñatāyāḥ
|
धर्मसंज्ञताभ्याम्
dharmasaṁjñatābhyām
|
धर्मसंज्ञताभ्यः
dharmasaṁjñatābhyaḥ
|
Genitivo |
धर्मसंज्ञतायाः
dharmasaṁjñatāyāḥ
|
धर्मसंज्ञतयोः
dharmasaṁjñatayoḥ
|
धर्मसंज्ञतानाम्
dharmasaṁjñatānām
|
Locativo |
धर्मसंज्ञतायाम्
dharmasaṁjñatāyām
|
धर्मसंज्ञतयोः
dharmasaṁjñatayoḥ
|
धर्मसंज्ञतासु
dharmasaṁjñatāsu
|