Sanskrit tools

Sanskrit declension


Declension of धर्मसत्यव्रता dharmasatyavratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसत्यव्रता dharmasatyavratā
धर्मसत्यव्रते dharmasatyavrate
धर्मसत्यव्रताः dharmasatyavratāḥ
Vocative धर्मसत्यव्रते dharmasatyavrate
धर्मसत्यव्रते dharmasatyavrate
धर्मसत्यव्रताः dharmasatyavratāḥ
Accusative धर्मसत्यव्रताम् dharmasatyavratām
धर्मसत्यव्रते dharmasatyavrate
धर्मसत्यव्रताः dharmasatyavratāḥ
Instrumental धर्मसत्यव्रतया dharmasatyavratayā
धर्मसत्यव्रताभ्याम् dharmasatyavratābhyām
धर्मसत्यव्रताभिः dharmasatyavratābhiḥ
Dative धर्मसत्यव्रतायै dharmasatyavratāyai
धर्मसत्यव्रताभ्याम् dharmasatyavratābhyām
धर्मसत्यव्रताभ्यः dharmasatyavratābhyaḥ
Ablative धर्मसत्यव्रतायाः dharmasatyavratāyāḥ
धर्मसत्यव्रताभ्याम् dharmasatyavratābhyām
धर्मसत्यव्रताभ्यः dharmasatyavratābhyaḥ
Genitive धर्मसत्यव्रतायाः dharmasatyavratāyāḥ
धर्मसत्यव्रतयोः dharmasatyavratayoḥ
धर्मसत्यव्रतानाम् dharmasatyavratānām
Locative धर्मसत्यव्रतायाम् dharmasatyavratāyām
धर्मसत्यव्रतयोः dharmasatyavratayoḥ
धर्मसत्यव्रतासु dharmasatyavratāsu