| Singular | Dual | Plural |
Nominativo |
धर्मसत्यव्रता
dharmasatyavratā
|
धर्मसत्यव्रते
dharmasatyavrate
|
धर्मसत्यव्रताः
dharmasatyavratāḥ
|
Vocativo |
धर्मसत्यव्रते
dharmasatyavrate
|
धर्मसत्यव्रते
dharmasatyavrate
|
धर्मसत्यव्रताः
dharmasatyavratāḥ
|
Acusativo |
धर्मसत्यव्रताम्
dharmasatyavratām
|
धर्मसत्यव्रते
dharmasatyavrate
|
धर्मसत्यव्रताः
dharmasatyavratāḥ
|
Instrumental |
धर्मसत्यव्रतया
dharmasatyavratayā
|
धर्मसत्यव्रताभ्याम्
dharmasatyavratābhyām
|
धर्मसत्यव्रताभिः
dharmasatyavratābhiḥ
|
Dativo |
धर्मसत्यव्रतायै
dharmasatyavratāyai
|
धर्मसत्यव्रताभ्याम्
dharmasatyavratābhyām
|
धर्मसत्यव्रताभ्यः
dharmasatyavratābhyaḥ
|
Ablativo |
धर्मसत्यव्रतायाः
dharmasatyavratāyāḥ
|
धर्मसत्यव्रताभ्याम्
dharmasatyavratābhyām
|
धर्मसत्यव्रताभ्यः
dharmasatyavratābhyaḥ
|
Genitivo |
धर्मसत्यव्रतायाः
dharmasatyavratāyāḥ
|
धर्मसत्यव्रतयोः
dharmasatyavratayoḥ
|
धर्मसत्यव्रतानाम्
dharmasatyavratānām
|
Locativo |
धर्मसत्यव्रतायाम्
dharmasatyavratāyām
|
धर्मसत्यव्रतयोः
dharmasatyavratayoḥ
|
धर्मसत्यव्रतासु
dharmasatyavratāsu
|