Sanskrit tools

Sanskrit declension


Declension of धर्मसंतानसु dharmasaṁtānasu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंतानसु dharmasaṁtānasu
धर्मसंतानसुनी dharmasaṁtānasunī
धर्मसंतानसूनि dharmasaṁtānasūni
Vocative धर्मसंतानसो dharmasaṁtānaso
धर्मसंतानसु dharmasaṁtānasu
धर्मसंतानसुनी dharmasaṁtānasunī
धर्मसंतानसूनि dharmasaṁtānasūni
Accusative धर्मसंतानसु dharmasaṁtānasu
धर्मसंतानसुनी dharmasaṁtānasunī
धर्मसंतानसूनि dharmasaṁtānasūni
Instrumental धर्मसंतानसुना dharmasaṁtānasunā
धर्मसंतानसुभ्याम् dharmasaṁtānasubhyām
धर्मसंतानसुभिः dharmasaṁtānasubhiḥ
Dative धर्मसंतानसुने dharmasaṁtānasune
धर्मसंतानसुभ्याम् dharmasaṁtānasubhyām
धर्मसंतानसुभ्यः dharmasaṁtānasubhyaḥ
Ablative धर्मसंतानसुनः dharmasaṁtānasunaḥ
धर्मसंतानसुभ्याम् dharmasaṁtānasubhyām
धर्मसंतानसुभ्यः dharmasaṁtānasubhyaḥ
Genitive धर्मसंतानसुनः dharmasaṁtānasunaḥ
धर्मसंतानसुनोः dharmasaṁtānasunoḥ
धर्मसंतानसूनाम् dharmasaṁtānasūnām
Locative धर्मसंतानसुनि dharmasaṁtānasuni
धर्मसंतानसुनोः dharmasaṁtānasunoḥ
धर्मसंतानसुषु dharmasaṁtānasuṣu