Singular | Dual | Plural | |
Nominativo |
धर्मसंतानसु
dharmasaṁtānasu |
धर्मसंतानसुनी
dharmasaṁtānasunī |
धर्मसंतानसूनि
dharmasaṁtānasūni |
Vocativo |
धर्मसंतानसो
dharmasaṁtānaso धर्मसंतानसु dharmasaṁtānasu |
धर्मसंतानसुनी
dharmasaṁtānasunī |
धर्मसंतानसूनि
dharmasaṁtānasūni |
Acusativo |
धर्मसंतानसु
dharmasaṁtānasu |
धर्मसंतानसुनी
dharmasaṁtānasunī |
धर्मसंतानसूनि
dharmasaṁtānasūni |
Instrumental |
धर्मसंतानसुना
dharmasaṁtānasunā |
धर्मसंतानसुभ्याम्
dharmasaṁtānasubhyām |
धर्मसंतानसुभिः
dharmasaṁtānasubhiḥ |
Dativo |
धर्मसंतानसुने
dharmasaṁtānasune |
धर्मसंतानसुभ्याम्
dharmasaṁtānasubhyām |
धर्मसंतानसुभ्यः
dharmasaṁtānasubhyaḥ |
Ablativo |
धर्मसंतानसुनः
dharmasaṁtānasunaḥ |
धर्मसंतानसुभ्याम्
dharmasaṁtānasubhyām |
धर्मसंतानसुभ्यः
dharmasaṁtānasubhyaḥ |
Genitivo |
धर्मसंतानसुनः
dharmasaṁtānasunaḥ |
धर्मसंतानसुनोः
dharmasaṁtānasunoḥ |
धर्मसंतानसूनाम्
dharmasaṁtānasūnām |
Locativo |
धर्मसंतानसुनि
dharmasaṁtānasuni |
धर्मसंतानसुनोः
dharmasaṁtānasunoḥ |
धर्मसंतानसुषु
dharmasaṁtānasuṣu |