Sanskrit tools

Sanskrit declension


Declension of धर्मसहाय dharmasahāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसहायः dharmasahāyaḥ
धर्मसहायौ dharmasahāyau
धर्मसहायाः dharmasahāyāḥ
Vocative धर्मसहाय dharmasahāya
धर्मसहायौ dharmasahāyau
धर्मसहायाः dharmasahāyāḥ
Accusative धर्मसहायम् dharmasahāyam
धर्मसहायौ dharmasahāyau
धर्मसहायान् dharmasahāyān
Instrumental धर्मसहायेन dharmasahāyena
धर्मसहायाभ्याम् dharmasahāyābhyām
धर्मसहायैः dharmasahāyaiḥ
Dative धर्मसहायाय dharmasahāyāya
धर्मसहायाभ्याम् dharmasahāyābhyām
धर्मसहायेभ्यः dharmasahāyebhyaḥ
Ablative धर्मसहायात् dharmasahāyāt
धर्मसहायाभ्याम् dharmasahāyābhyām
धर्मसहायेभ्यः dharmasahāyebhyaḥ
Genitive धर्मसहायस्य dharmasahāyasya
धर्मसहाययोः dharmasahāyayoḥ
धर्मसहायानाम् dharmasahāyānām
Locative धर्मसहाये dharmasahāye
धर्मसहाययोः dharmasahāyayoḥ
धर्मसहायेषु dharmasahāyeṣu