| Singular | Dual | Plural |
Nominativo |
धर्मसहायः
dharmasahāyaḥ
|
धर्मसहायौ
dharmasahāyau
|
धर्मसहायाः
dharmasahāyāḥ
|
Vocativo |
धर्मसहाय
dharmasahāya
|
धर्मसहायौ
dharmasahāyau
|
धर्मसहायाः
dharmasahāyāḥ
|
Acusativo |
धर्मसहायम्
dharmasahāyam
|
धर्मसहायौ
dharmasahāyau
|
धर्मसहायान्
dharmasahāyān
|
Instrumental |
धर्मसहायेन
dharmasahāyena
|
धर्मसहायाभ्याम्
dharmasahāyābhyām
|
धर्मसहायैः
dharmasahāyaiḥ
|
Dativo |
धर्मसहायाय
dharmasahāyāya
|
धर्मसहायाभ्याम्
dharmasahāyābhyām
|
धर्मसहायेभ्यः
dharmasahāyebhyaḥ
|
Ablativo |
धर्मसहायात्
dharmasahāyāt
|
धर्मसहायाभ्याम्
dharmasahāyābhyām
|
धर्मसहायेभ्यः
dharmasahāyebhyaḥ
|
Genitivo |
धर्मसहायस्य
dharmasahāyasya
|
धर्मसहाययोः
dharmasahāyayoḥ
|
धर्मसहायानाम्
dharmasahāyānām
|
Locativo |
धर्मसहाये
dharmasahāye
|
धर्मसहाययोः
dharmasahāyayoḥ
|
धर्मसहायेषु
dharmasahāyeṣu
|