Sanskrit tools

Sanskrit declension


Declension of धर्मसांकथ्य dharmasāṁkathya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसांकथ्यम् dharmasāṁkathyam
धर्मसांकथ्ये dharmasāṁkathye
धर्मसांकथ्यानि dharmasāṁkathyāni
Vocative धर्मसांकथ्य dharmasāṁkathya
धर्मसांकथ्ये dharmasāṁkathye
धर्मसांकथ्यानि dharmasāṁkathyāni
Accusative धर्मसांकथ्यम् dharmasāṁkathyam
धर्मसांकथ्ये dharmasāṁkathye
धर्मसांकथ्यानि dharmasāṁkathyāni
Instrumental धर्मसांकथ्येन dharmasāṁkathyena
धर्मसांकथ्याभ्याम् dharmasāṁkathyābhyām
धर्मसांकथ्यैः dharmasāṁkathyaiḥ
Dative धर्मसांकथ्याय dharmasāṁkathyāya
धर्मसांकथ्याभ्याम् dharmasāṁkathyābhyām
धर्मसांकथ्येभ्यः dharmasāṁkathyebhyaḥ
Ablative धर्मसांकथ्यात् dharmasāṁkathyāt
धर्मसांकथ्याभ्याम् dharmasāṁkathyābhyām
धर्मसांकथ्येभ्यः dharmasāṁkathyebhyaḥ
Genitive धर्मसांकथ्यस्य dharmasāṁkathyasya
धर्मसांकथ्ययोः dharmasāṁkathyayoḥ
धर्मसांकथ्यानाम् dharmasāṁkathyānām
Locative धर्मसांकथ्ये dharmasāṁkathye
धर्मसांकथ्ययोः dharmasāṁkathyayoḥ
धर्मसांकथ्येषु dharmasāṁkathyeṣu