| Singular | Dual | Plural |
Nominativo |
धर्मसांकथ्यम्
dharmasāṁkathyam
|
धर्मसांकथ्ये
dharmasāṁkathye
|
धर्मसांकथ्यानि
dharmasāṁkathyāni
|
Vocativo |
धर्मसांकथ्य
dharmasāṁkathya
|
धर्मसांकथ्ये
dharmasāṁkathye
|
धर्मसांकथ्यानि
dharmasāṁkathyāni
|
Acusativo |
धर्मसांकथ्यम्
dharmasāṁkathyam
|
धर्मसांकथ्ये
dharmasāṁkathye
|
धर्मसांकथ्यानि
dharmasāṁkathyāni
|
Instrumental |
धर्मसांकथ्येन
dharmasāṁkathyena
|
धर्मसांकथ्याभ्याम्
dharmasāṁkathyābhyām
|
धर्मसांकथ्यैः
dharmasāṁkathyaiḥ
|
Dativo |
धर्मसांकथ्याय
dharmasāṁkathyāya
|
धर्मसांकथ्याभ्याम्
dharmasāṁkathyābhyām
|
धर्मसांकथ्येभ्यः
dharmasāṁkathyebhyaḥ
|
Ablativo |
धर्मसांकथ्यात्
dharmasāṁkathyāt
|
धर्मसांकथ्याभ्याम्
dharmasāṁkathyābhyām
|
धर्मसांकथ्येभ्यः
dharmasāṁkathyebhyaḥ
|
Genitivo |
धर्मसांकथ्यस्य
dharmasāṁkathyasya
|
धर्मसांकथ्ययोः
dharmasāṁkathyayoḥ
|
धर्मसांकथ्यानाम्
dharmasāṁkathyānām
|
Locativo |
धर्मसांकथ्ये
dharmasāṁkathye
|
धर्मसांकथ्ययोः
dharmasāṁkathyayoḥ
|
धर्मसांकथ्येषु
dharmasāṁkathyeṣu
|