| Singular | Dual | Plural |
Nominative |
धर्मसारसमुच्चयः
dharmasārasamuccayaḥ
|
धर्मसारसमुच्चयौ
dharmasārasamuccayau
|
धर्मसारसमुच्चयाः
dharmasārasamuccayāḥ
|
Vocative |
धर्मसारसमुच्चय
dharmasārasamuccaya
|
धर्मसारसमुच्चयौ
dharmasārasamuccayau
|
धर्मसारसमुच्चयाः
dharmasārasamuccayāḥ
|
Accusative |
धर्मसारसमुच्चयम्
dharmasārasamuccayam
|
धर्मसारसमुच्चयौ
dharmasārasamuccayau
|
धर्मसारसमुच्चयान्
dharmasārasamuccayān
|
Instrumental |
धर्मसारसमुच्चयेन
dharmasārasamuccayena
|
धर्मसारसमुच्चयाभ्याम्
dharmasārasamuccayābhyām
|
धर्मसारसमुच्चयैः
dharmasārasamuccayaiḥ
|
Dative |
धर्मसारसमुच्चयाय
dharmasārasamuccayāya
|
धर्मसारसमुच्चयाभ्याम्
dharmasārasamuccayābhyām
|
धर्मसारसमुच्चयेभ्यः
dharmasārasamuccayebhyaḥ
|
Ablative |
धर्मसारसमुच्चयात्
dharmasārasamuccayāt
|
धर्मसारसमुच्चयाभ्याम्
dharmasārasamuccayābhyām
|
धर्मसारसमुच्चयेभ्यः
dharmasārasamuccayebhyaḥ
|
Genitive |
धर्मसारसमुच्चयस्य
dharmasārasamuccayasya
|
धर्मसारसमुच्चययोः
dharmasārasamuccayayoḥ
|
धर्मसारसमुच्चयानाम्
dharmasārasamuccayānām
|
Locative |
धर्मसारसमुच्चये
dharmasārasamuccaye
|
धर्मसारसमुच्चययोः
dharmasārasamuccayayoḥ
|
धर्मसारसमुच्चयेषु
dharmasārasamuccayeṣu
|