Sanskrit tools

Sanskrit declension


Declension of धर्मसारसमुच्चय dharmasārasamuccaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसारसमुच्चयः dharmasārasamuccayaḥ
धर्मसारसमुच्चयौ dharmasārasamuccayau
धर्मसारसमुच्चयाः dharmasārasamuccayāḥ
Vocative धर्मसारसमुच्चय dharmasārasamuccaya
धर्मसारसमुच्चयौ dharmasārasamuccayau
धर्मसारसमुच्चयाः dharmasārasamuccayāḥ
Accusative धर्मसारसमुच्चयम् dharmasārasamuccayam
धर्मसारसमुच्चयौ dharmasārasamuccayau
धर्मसारसमुच्चयान् dharmasārasamuccayān
Instrumental धर्मसारसमुच्चयेन dharmasārasamuccayena
धर्मसारसमुच्चयाभ्याम् dharmasārasamuccayābhyām
धर्मसारसमुच्चयैः dharmasārasamuccayaiḥ
Dative धर्मसारसमुच्चयाय dharmasārasamuccayāya
धर्मसारसमुच्चयाभ्याम् dharmasārasamuccayābhyām
धर्मसारसमुच्चयेभ्यः dharmasārasamuccayebhyaḥ
Ablative धर्मसारसमुच्चयात् dharmasārasamuccayāt
धर्मसारसमुच्चयाभ्याम् dharmasārasamuccayābhyām
धर्मसारसमुच्चयेभ्यः dharmasārasamuccayebhyaḥ
Genitive धर्मसारसमुच्चयस्य dharmasārasamuccayasya
धर्मसारसमुच्चययोः dharmasārasamuccayayoḥ
धर्मसारसमुच्चयानाम् dharmasārasamuccayānām
Locative धर्मसारसमुच्चये dharmasārasamuccaye
धर्मसारसमुच्चययोः dharmasārasamuccayayoḥ
धर्मसारसमुच्चयेषु dharmasārasamuccayeṣu