| Singular | Dual | Plural |
Nominativo |
धर्मसारसमुच्चयः
dharmasārasamuccayaḥ
|
धर्मसारसमुच्चयौ
dharmasārasamuccayau
|
धर्मसारसमुच्चयाः
dharmasārasamuccayāḥ
|
Vocativo |
धर्मसारसमुच्चय
dharmasārasamuccaya
|
धर्मसारसमुच्चयौ
dharmasārasamuccayau
|
धर्मसारसमुच्चयाः
dharmasārasamuccayāḥ
|
Acusativo |
धर्मसारसमुच्चयम्
dharmasārasamuccayam
|
धर्मसारसमुच्चयौ
dharmasārasamuccayau
|
धर्मसारसमुच्चयान्
dharmasārasamuccayān
|
Instrumental |
धर्मसारसमुच्चयेन
dharmasārasamuccayena
|
धर्मसारसमुच्चयाभ्याम्
dharmasārasamuccayābhyām
|
धर्मसारसमुच्चयैः
dharmasārasamuccayaiḥ
|
Dativo |
धर्मसारसमुच्चयाय
dharmasārasamuccayāya
|
धर्मसारसमुच्चयाभ्याम्
dharmasārasamuccayābhyām
|
धर्मसारसमुच्चयेभ्यः
dharmasārasamuccayebhyaḥ
|
Ablativo |
धर्मसारसमुच्चयात्
dharmasārasamuccayāt
|
धर्मसारसमुच्चयाभ्याम्
dharmasārasamuccayābhyām
|
धर्मसारसमुच्चयेभ्यः
dharmasārasamuccayebhyaḥ
|
Genitivo |
धर्मसारसमुच्चयस्य
dharmasārasamuccayasya
|
धर्मसारसमुच्चययोः
dharmasārasamuccayayoḥ
|
धर्मसारसमुच्चयानाम्
dharmasārasamuccayānām
|
Locativo |
धर्मसारसमुच्चये
dharmasārasamuccaye
|
धर्मसारसमुच्चययोः
dharmasārasamuccayayoḥ
|
धर्मसारसमुच्चयेषु
dharmasārasamuccayeṣu
|