| Singular | Dual | Plural |
Nominative |
धर्मसारथिः
dharmasārathiḥ
|
धर्मसारथी
dharmasārathī
|
धर्मसारथयः
dharmasārathayaḥ
|
Vocative |
धर्मसारथे
dharmasārathe
|
धर्मसारथी
dharmasārathī
|
धर्मसारथयः
dharmasārathayaḥ
|
Accusative |
धर्मसारथिम्
dharmasārathim
|
धर्मसारथी
dharmasārathī
|
धर्मसारथीन्
dharmasārathīn
|
Instrumental |
धर्मसारथिना
dharmasārathinā
|
धर्मसारथिभ्याम्
dharmasārathibhyām
|
धर्मसारथिभिः
dharmasārathibhiḥ
|
Dative |
धर्मसारथये
dharmasārathaye
|
धर्मसारथिभ्याम्
dharmasārathibhyām
|
धर्मसारथिभ्यः
dharmasārathibhyaḥ
|
Ablative |
धर्मसारथेः
dharmasāratheḥ
|
धर्मसारथिभ्याम्
dharmasārathibhyām
|
धर्मसारथिभ्यः
dharmasārathibhyaḥ
|
Genitive |
धर्मसारथेः
dharmasāratheḥ
|
धर्मसारथ्योः
dharmasārathyoḥ
|
धर्मसारथीनाम्
dharmasārathīnām
|
Locative |
धर्मसारथौ
dharmasārathau
|
धर्मसारथ्योः
dharmasārathyoḥ
|
धर्मसारथिषु
dharmasārathiṣu
|