| Singular | Dual | Plural |
Nominativo |
धर्मसारथिः
dharmasārathiḥ
|
धर्मसारथी
dharmasārathī
|
धर्मसारथयः
dharmasārathayaḥ
|
Vocativo |
धर्मसारथे
dharmasārathe
|
धर्मसारथी
dharmasārathī
|
धर्मसारथयः
dharmasārathayaḥ
|
Acusativo |
धर्मसारथिम्
dharmasārathim
|
धर्मसारथी
dharmasārathī
|
धर्मसारथीन्
dharmasārathīn
|
Instrumental |
धर्मसारथिना
dharmasārathinā
|
धर्मसारथिभ्याम्
dharmasārathibhyām
|
धर्मसारथिभिः
dharmasārathibhiḥ
|
Dativo |
धर्मसारथये
dharmasārathaye
|
धर्मसारथिभ्याम्
dharmasārathibhyām
|
धर्मसारथिभ्यः
dharmasārathibhyaḥ
|
Ablativo |
धर्मसारथेः
dharmasāratheḥ
|
धर्मसारथिभ्याम्
dharmasārathibhyām
|
धर्मसारथिभ्यः
dharmasārathibhyaḥ
|
Genitivo |
धर्मसारथेः
dharmasāratheḥ
|
धर्मसारथ्योः
dharmasārathyoḥ
|
धर्मसारथीनाम्
dharmasārathīnām
|
Locativo |
धर्मसारथौ
dharmasārathau
|
धर्मसारथ्योः
dharmasārathyoḥ
|
धर्मसारथिषु
dharmasārathiṣu
|