Sanskrit tools

Sanskrit declension


Declension of धर्मसुत dharmasuta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसुतः dharmasutaḥ
धर्मसुतौ dharmasutau
धर्मसुताः dharmasutāḥ
Vocative धर्मसुत dharmasuta
धर्मसुतौ dharmasutau
धर्मसुताः dharmasutāḥ
Accusative धर्मसुतम् dharmasutam
धर्मसुतौ dharmasutau
धर्मसुतान् dharmasutān
Instrumental धर्मसुतेन dharmasutena
धर्मसुताभ्याम् dharmasutābhyām
धर्मसुतैः dharmasutaiḥ
Dative धर्मसुताय dharmasutāya
धर्मसुताभ्याम् dharmasutābhyām
धर्मसुतेभ्यः dharmasutebhyaḥ
Ablative धर्मसुतात् dharmasutāt
धर्मसुताभ्याम् dharmasutābhyām
धर्मसुतेभ्यः dharmasutebhyaḥ
Genitive धर्मसुतस्य dharmasutasya
धर्मसुतयोः dharmasutayoḥ
धर्मसुतानाम् dharmasutānām
Locative धर्मसुते dharmasute
धर्मसुतयोः dharmasutayoḥ
धर्मसुतेषु dharmasuteṣu