| Singular | Dual | Plural |
Nominativo |
धर्मसुतः
dharmasutaḥ
|
धर्मसुतौ
dharmasutau
|
धर्मसुताः
dharmasutāḥ
|
Vocativo |
धर्मसुत
dharmasuta
|
धर्मसुतौ
dharmasutau
|
धर्मसुताः
dharmasutāḥ
|
Acusativo |
धर्मसुतम्
dharmasutam
|
धर्मसुतौ
dharmasutau
|
धर्मसुतान्
dharmasutān
|
Instrumental |
धर्मसुतेन
dharmasutena
|
धर्मसुताभ्याम्
dharmasutābhyām
|
धर्मसुतैः
dharmasutaiḥ
|
Dativo |
धर्मसुताय
dharmasutāya
|
धर्मसुताभ्याम्
dharmasutābhyām
|
धर्मसुतेभ्यः
dharmasutebhyaḥ
|
Ablativo |
धर्मसुतात्
dharmasutāt
|
धर्मसुताभ्याम्
dharmasutābhyām
|
धर्मसुतेभ्यः
dharmasutebhyaḥ
|
Genitivo |
धर्मसुतस्य
dharmasutasya
|
धर्मसुतयोः
dharmasutayoḥ
|
धर्मसुतानाम्
dharmasutānām
|
Locativo |
धर्मसुते
dharmasute
|
धर्मसुतयोः
dharmasutayoḥ
|
धर्मसुतेषु
dharmasuteṣu
|