Sanskrit tools

Sanskrit declension


Declension of धर्मसेतु dharmasetu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसेतुः dharmasetuḥ
धर्मसेतू dharmasetū
धर्मसेतवः dharmasetavaḥ
Vocative धर्मसेतो dharmaseto
धर्मसेतू dharmasetū
धर्मसेतवः dharmasetavaḥ
Accusative धर्मसेतुम् dharmasetum
धर्मसेतू dharmasetū
धर्मसेतून् dharmasetūn
Instrumental धर्मसेतुना dharmasetunā
धर्मसेतुभ्याम् dharmasetubhyām
धर्मसेतुभिः dharmasetubhiḥ
Dative धर्मसेतवे dharmasetave
धर्मसेतुभ्याम् dharmasetubhyām
धर्मसेतुभ्यः dharmasetubhyaḥ
Ablative धर्मसेतोः dharmasetoḥ
धर्मसेतुभ्याम् dharmasetubhyām
धर्मसेतुभ्यः dharmasetubhyaḥ
Genitive धर्मसेतोः dharmasetoḥ
धर्मसेत्वोः dharmasetvoḥ
धर्मसेतूनाम् dharmasetūnām
Locative धर्मसेतौ dharmasetau
धर्मसेत्वोः dharmasetvoḥ
धर्मसेतुषु dharmasetuṣu