| Singular | Dual | Plural |
Nominativo |
धर्मसेतुः
dharmasetuḥ
|
धर्मसेतू
dharmasetū
|
धर्मसेतवः
dharmasetavaḥ
|
Vocativo |
धर्मसेतो
dharmaseto
|
धर्मसेतू
dharmasetū
|
धर्मसेतवः
dharmasetavaḥ
|
Acusativo |
धर्मसेतुम्
dharmasetum
|
धर्मसेतू
dharmasetū
|
धर्मसेतून्
dharmasetūn
|
Instrumental |
धर्मसेतुना
dharmasetunā
|
धर्मसेतुभ्याम्
dharmasetubhyām
|
धर्मसेतुभिः
dharmasetubhiḥ
|
Dativo |
धर्मसेतवे
dharmasetave
|
धर्मसेतुभ्याम्
dharmasetubhyām
|
धर्मसेतुभ्यः
dharmasetubhyaḥ
|
Ablativo |
धर्मसेतोः
dharmasetoḥ
|
धर्मसेतुभ्याम्
dharmasetubhyām
|
धर्मसेतुभ्यः
dharmasetubhyaḥ
|
Genitivo |
धर्मसेतोः
dharmasetoḥ
|
धर्मसेत्वोः
dharmasetvoḥ
|
धर्मसेतूनाम्
dharmasetūnām
|
Locativo |
धर्मसेतौ
dharmasetau
|
धर्मसेत्वोः
dharmasetvoḥ
|
धर्मसेतुषु
dharmasetuṣu
|