| Singular | Dual | Plural |
Nominative |
धर्मस्थितिता
dharmasthititā
|
धर्मस्थितिते
dharmasthitite
|
धर्मस्थितिताः
dharmasthititāḥ
|
Vocative |
धर्मस्थितिते
dharmasthitite
|
धर्मस्थितिते
dharmasthitite
|
धर्मस्थितिताः
dharmasthititāḥ
|
Accusative |
धर्मस्थितिताम्
dharmasthititām
|
धर्मस्थितिते
dharmasthitite
|
धर्मस्थितिताः
dharmasthititāḥ
|
Instrumental |
धर्मस्थितितया
dharmasthititayā
|
धर्मस्थितिताभ्याम्
dharmasthititābhyām
|
धर्मस्थितिताभिः
dharmasthititābhiḥ
|
Dative |
धर्मस्थितितायै
dharmasthititāyai
|
धर्मस्थितिताभ्याम्
dharmasthititābhyām
|
धर्मस्थितिताभ्यः
dharmasthititābhyaḥ
|
Ablative |
धर्मस्थितितायाः
dharmasthititāyāḥ
|
धर्मस्थितिताभ्याम्
dharmasthititābhyām
|
धर्मस्थितिताभ्यः
dharmasthititābhyaḥ
|
Genitive |
धर्मस्थितितायाः
dharmasthititāyāḥ
|
धर्मस्थितितयोः
dharmasthititayoḥ
|
धर्मस्थितितानाम्
dharmasthititānām
|
Locative |
धर्मस्थितितायाम्
dharmasthititāyām
|
धर्मस्थितितयोः
dharmasthititayoḥ
|
धर्मस्थितितासु
dharmasthititāsu
|