Sanskrit tools

Sanskrit declension


Declension of धर्मस्थितिता dharmasthititā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मस्थितिता dharmasthititā
धर्मस्थितिते dharmasthitite
धर्मस्थितिताः dharmasthititāḥ
Vocative धर्मस्थितिते dharmasthitite
धर्मस्थितिते dharmasthitite
धर्मस्थितिताः dharmasthititāḥ
Accusative धर्मस्थितिताम् dharmasthititām
धर्मस्थितिते dharmasthitite
धर्मस्थितिताः dharmasthititāḥ
Instrumental धर्मस्थितितया dharmasthititayā
धर्मस्थितिताभ्याम् dharmasthititābhyām
धर्मस्थितिताभिः dharmasthititābhiḥ
Dative धर्मस्थितितायै dharmasthititāyai
धर्मस्थितिताभ्याम् dharmasthititābhyām
धर्मस्थितिताभ्यः dharmasthititābhyaḥ
Ablative धर्मस्थितितायाः dharmasthititāyāḥ
धर्मस्थितिताभ्याम् dharmasthititābhyām
धर्मस्थितिताभ्यः dharmasthititābhyaḥ
Genitive धर्मस्थितितायाः dharmasthititāyāḥ
धर्मस्थितितयोः dharmasthititayoḥ
धर्मस्थितितानाम् dharmasthititānām
Locative धर्मस्थितितायाम् dharmasthititāyām
धर्मस्थितितयोः dharmasthititayoḥ
धर्मस्थितितासु dharmasthititāsu