| Singular | Dual | Plural |
Nominativo |
धर्मस्थितिता
dharmasthititā
|
धर्मस्थितिते
dharmasthitite
|
धर्मस्थितिताः
dharmasthititāḥ
|
Vocativo |
धर्मस्थितिते
dharmasthitite
|
धर्मस्थितिते
dharmasthitite
|
धर्मस्थितिताः
dharmasthititāḥ
|
Acusativo |
धर्मस्थितिताम्
dharmasthititām
|
धर्मस्थितिते
dharmasthitite
|
धर्मस्थितिताः
dharmasthititāḥ
|
Instrumental |
धर्मस्थितितया
dharmasthititayā
|
धर्मस्थितिताभ्याम्
dharmasthititābhyām
|
धर्मस्थितिताभिः
dharmasthititābhiḥ
|
Dativo |
धर्मस्थितितायै
dharmasthititāyai
|
धर्मस्थितिताभ्याम्
dharmasthititābhyām
|
धर्मस्थितिताभ्यः
dharmasthititābhyaḥ
|
Ablativo |
धर्मस्थितितायाः
dharmasthititāyāḥ
|
धर्मस्थितिताभ्याम्
dharmasthititābhyām
|
धर्मस्थितिताभ्यः
dharmasthititābhyaḥ
|
Genitivo |
धर्मस्थितितायाः
dharmasthititāyāḥ
|
धर्मस्थितितयोः
dharmasthititayoḥ
|
धर्मस्थितितानाम्
dharmasthititānām
|
Locativo |
धर्मस्थितितायाम्
dharmasthititāyām
|
धर्मस्थितितयोः
dharmasthititayoḥ
|
धर्मस्थितितासु
dharmasthititāsu
|