Sanskrit tools

Sanskrit declension


Declension of धर्महानि dharmahāni, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्महानिः dharmahāniḥ
धर्महानी dharmahānī
धर्महानयः dharmahānayaḥ
Vocative धर्महाने dharmahāne
धर्महानी dharmahānī
धर्महानयः dharmahānayaḥ
Accusative धर्महानिम् dharmahānim
धर्महानी dharmahānī
धर्महानीः dharmahānīḥ
Instrumental धर्महान्या dharmahānyā
धर्महानिभ्याम् dharmahānibhyām
धर्महानिभिः dharmahānibhiḥ
Dative धर्महानये dharmahānaye
धर्महान्यै dharmahānyai
धर्महानिभ्याम् dharmahānibhyām
धर्महानिभ्यः dharmahānibhyaḥ
Ablative धर्महानेः dharmahāneḥ
धर्महान्याः dharmahānyāḥ
धर्महानिभ्याम् dharmahānibhyām
धर्महानिभ्यः dharmahānibhyaḥ
Genitive धर्महानेः dharmahāneḥ
धर्महान्याः dharmahānyāḥ
धर्महान्योः dharmahānyoḥ
धर्महानीनाम् dharmahānīnām
Locative धर्महानौ dharmahānau
धर्महान्याम् dharmahānyām
धर्महान्योः dharmahānyoḥ
धर्महानिषु dharmahāniṣu