Singular | Dual | Plural | |
Nominativo |
धर्महानिः
dharmahāniḥ |
धर्महानी
dharmahānī |
धर्महानयः
dharmahānayaḥ |
Vocativo |
धर्महाने
dharmahāne |
धर्महानी
dharmahānī |
धर्महानयः
dharmahānayaḥ |
Acusativo |
धर्महानिम्
dharmahānim |
धर्महानी
dharmahānī |
धर्महानीः
dharmahānīḥ |
Instrumental |
धर्महान्या
dharmahānyā |
धर्महानिभ्याम्
dharmahānibhyām |
धर्महानिभिः
dharmahānibhiḥ |
Dativo |
धर्महानये
dharmahānaye धर्महान्यै dharmahānyai |
धर्महानिभ्याम्
dharmahānibhyām |
धर्महानिभ्यः
dharmahānibhyaḥ |
Ablativo |
धर्महानेः
dharmahāneḥ धर्महान्याः dharmahānyāḥ |
धर्महानिभ्याम्
dharmahānibhyām |
धर्महानिभ्यः
dharmahānibhyaḥ |
Genitivo |
धर्महानेः
dharmahāneḥ धर्महान्याः dharmahānyāḥ |
धर्महान्योः
dharmahānyoḥ |
धर्महानीनाम्
dharmahānīnām |
Locativo |
धर्महानौ
dharmahānau धर्महान्याम् dharmahānyām |
धर्महान्योः
dharmahānyoḥ |
धर्महानिषु
dharmahāniṣu |