Sanskrit tools

Sanskrit declension


Declension of धर्महीन dharmahīna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्महीनः dharmahīnaḥ
धर्महीनौ dharmahīnau
धर्महीनाः dharmahīnāḥ
Vocative धर्महीन dharmahīna
धर्महीनौ dharmahīnau
धर्महीनाः dharmahīnāḥ
Accusative धर्महीनम् dharmahīnam
धर्महीनौ dharmahīnau
धर्महीनान् dharmahīnān
Instrumental धर्महीनेन dharmahīnena
धर्महीनाभ्याम् dharmahīnābhyām
धर्महीनैः dharmahīnaiḥ
Dative धर्महीनाय dharmahīnāya
धर्महीनाभ्याम् dharmahīnābhyām
धर्महीनेभ्यः dharmahīnebhyaḥ
Ablative धर्महीनात् dharmahīnāt
धर्महीनाभ्याम् dharmahīnābhyām
धर्महीनेभ्यः dharmahīnebhyaḥ
Genitive धर्महीनस्य dharmahīnasya
धर्महीनयोः dharmahīnayoḥ
धर्महीनानाम् dharmahīnānām
Locative धर्महीने dharmahīne
धर्महीनयोः dharmahīnayoḥ
धर्महीनेषु dharmahīneṣu