| Singular | Dual | Plural |
Nominativo |
धर्महीनः
dharmahīnaḥ
|
धर्महीनौ
dharmahīnau
|
धर्महीनाः
dharmahīnāḥ
|
Vocativo |
धर्महीन
dharmahīna
|
धर्महीनौ
dharmahīnau
|
धर्महीनाः
dharmahīnāḥ
|
Acusativo |
धर्महीनम्
dharmahīnam
|
धर्महीनौ
dharmahīnau
|
धर्महीनान्
dharmahīnān
|
Instrumental |
धर्महीनेन
dharmahīnena
|
धर्महीनाभ्याम्
dharmahīnābhyām
|
धर्महीनैः
dharmahīnaiḥ
|
Dativo |
धर्महीनाय
dharmahīnāya
|
धर्महीनाभ्याम्
dharmahīnābhyām
|
धर्महीनेभ्यः
dharmahīnebhyaḥ
|
Ablativo |
धर्महीनात्
dharmahīnāt
|
धर्महीनाभ्याम्
dharmahīnābhyām
|
धर्महीनेभ्यः
dharmahīnebhyaḥ
|
Genitivo |
धर्महीनस्य
dharmahīnasya
|
धर्महीनयोः
dharmahīnayoḥ
|
धर्महीनानाम्
dharmahīnānām
|
Locativo |
धर्महीने
dharmahīne
|
धर्महीनयोः
dharmahīnayoḥ
|
धर्महीनेषु
dharmahīneṣu
|