Sanskrit tools

Sanskrit declension


Declension of धर्माख्यान dharmākhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माख्यानम् dharmākhyānam
धर्माख्याने dharmākhyāne
धर्माख्यानानि dharmākhyānāni
Vocative धर्माख्यान dharmākhyāna
धर्माख्याने dharmākhyāne
धर्माख्यानानि dharmākhyānāni
Accusative धर्माख्यानम् dharmākhyānam
धर्माख्याने dharmākhyāne
धर्माख्यानानि dharmākhyānāni
Instrumental धर्माख्यानेन dharmākhyānena
धर्माख्यानाभ्याम् dharmākhyānābhyām
धर्माख्यानैः dharmākhyānaiḥ
Dative धर्माख्यानाय dharmākhyānāya
धर्माख्यानाभ्याम् dharmākhyānābhyām
धर्माख्यानेभ्यः dharmākhyānebhyaḥ
Ablative धर्माख्यानात् dharmākhyānāt
धर्माख्यानाभ्याम् dharmākhyānābhyām
धर्माख्यानेभ्यः dharmākhyānebhyaḥ
Genitive धर्माख्यानस्य dharmākhyānasya
धर्माख्यानयोः dharmākhyānayoḥ
धर्माख्यानानाम् dharmākhyānānām
Locative धर्माख्याने dharmākhyāne
धर्माख्यानयोः dharmākhyānayoḥ
धर्माख्यानेषु dharmākhyāneṣu