| Singular | Dual | Plural |
Nominativo |
धर्माख्यानम्
dharmākhyānam
|
धर्माख्याने
dharmākhyāne
|
धर्माख्यानानि
dharmākhyānāni
|
Vocativo |
धर्माख्यान
dharmākhyāna
|
धर्माख्याने
dharmākhyāne
|
धर्माख्यानानि
dharmākhyānāni
|
Acusativo |
धर्माख्यानम्
dharmākhyānam
|
धर्माख्याने
dharmākhyāne
|
धर्माख्यानानि
dharmākhyānāni
|
Instrumental |
धर्माख्यानेन
dharmākhyānena
|
धर्माख्यानाभ्याम्
dharmākhyānābhyām
|
धर्माख्यानैः
dharmākhyānaiḥ
|
Dativo |
धर्माख्यानाय
dharmākhyānāya
|
धर्माख्यानाभ्याम्
dharmākhyānābhyām
|
धर्माख्यानेभ्यः
dharmākhyānebhyaḥ
|
Ablativo |
धर्माख्यानात्
dharmākhyānāt
|
धर्माख्यानाभ्याम्
dharmākhyānābhyām
|
धर्माख्यानेभ्यः
dharmākhyānebhyaḥ
|
Genitivo |
धर्माख्यानस्य
dharmākhyānasya
|
धर्माख्यानयोः
dharmākhyānayoḥ
|
धर्माख्यानानाम्
dharmākhyānānām
|
Locativo |
धर्माख्याने
dharmākhyāne
|
धर्माख्यानयोः
dharmākhyānayoḥ
|
धर्माख्यानेषु
dharmākhyāneṣu
|