Sanskrit tools

Sanskrit declension


Declension of धर्मागम dharmāgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मागमः dharmāgamaḥ
धर्मागमौ dharmāgamau
धर्मागमाः dharmāgamāḥ
Vocative धर्मागम dharmāgama
धर्मागमौ dharmāgamau
धर्मागमाः dharmāgamāḥ
Accusative धर्मागमम् dharmāgamam
धर्मागमौ dharmāgamau
धर्मागमान् dharmāgamān
Instrumental धर्मागमेण dharmāgameṇa
धर्मागमाभ्याम् dharmāgamābhyām
धर्मागमैः dharmāgamaiḥ
Dative धर्मागमाय dharmāgamāya
धर्मागमाभ्याम् dharmāgamābhyām
धर्मागमेभ्यः dharmāgamebhyaḥ
Ablative धर्मागमात् dharmāgamāt
धर्मागमाभ्याम् dharmāgamābhyām
धर्मागमेभ्यः dharmāgamebhyaḥ
Genitive धर्मागमस्य dharmāgamasya
धर्मागमयोः dharmāgamayoḥ
धर्मागमाणाम् dharmāgamāṇām
Locative धर्मागमे dharmāgame
धर्मागमयोः dharmāgamayoḥ
धर्मागमेषु dharmāgameṣu