| Singular | Dual | Plural |
Nominative |
धर्मागमः
dharmāgamaḥ
|
धर्मागमौ
dharmāgamau
|
धर्मागमाः
dharmāgamāḥ
|
Vocative |
धर्मागम
dharmāgama
|
धर्मागमौ
dharmāgamau
|
धर्मागमाः
dharmāgamāḥ
|
Accusative |
धर्मागमम्
dharmāgamam
|
धर्मागमौ
dharmāgamau
|
धर्मागमान्
dharmāgamān
|
Instrumental |
धर्मागमेण
dharmāgameṇa
|
धर्मागमाभ्याम्
dharmāgamābhyām
|
धर्मागमैः
dharmāgamaiḥ
|
Dative |
धर्मागमाय
dharmāgamāya
|
धर्मागमाभ्याम्
dharmāgamābhyām
|
धर्मागमेभ्यः
dharmāgamebhyaḥ
|
Ablative |
धर्मागमात्
dharmāgamāt
|
धर्मागमाभ्याम्
dharmāgamābhyām
|
धर्मागमेभ्यः
dharmāgamebhyaḥ
|
Genitive |
धर्मागमस्य
dharmāgamasya
|
धर्मागमयोः
dharmāgamayoḥ
|
धर्मागमाणाम्
dharmāgamāṇām
|
Locative |
धर्मागमे
dharmāgame
|
धर्मागमयोः
dharmāgamayoḥ
|
धर्मागमेषु
dharmāgameṣu
|