| Singular | Dual | Plural |
Nominativo |
धर्मागमः
dharmāgamaḥ
|
धर्मागमौ
dharmāgamau
|
धर्मागमाः
dharmāgamāḥ
|
Vocativo |
धर्मागम
dharmāgama
|
धर्मागमौ
dharmāgamau
|
धर्मागमाः
dharmāgamāḥ
|
Acusativo |
धर्मागमम्
dharmāgamam
|
धर्मागमौ
dharmāgamau
|
धर्मागमान्
dharmāgamān
|
Instrumental |
धर्मागमेण
dharmāgameṇa
|
धर्मागमाभ्याम्
dharmāgamābhyām
|
धर्मागमैः
dharmāgamaiḥ
|
Dativo |
धर्मागमाय
dharmāgamāya
|
धर्मागमाभ्याम्
dharmāgamābhyām
|
धर्मागमेभ्यः
dharmāgamebhyaḥ
|
Ablativo |
धर्मागमात्
dharmāgamāt
|
धर्मागमाभ्याम्
dharmāgamābhyām
|
धर्मागमेभ्यः
dharmāgamebhyaḥ
|
Genitivo |
धर्मागमस्य
dharmāgamasya
|
धर्मागमयोः
dharmāgamayoḥ
|
धर्मागमाणाम्
dharmāgamāṇām
|
Locativo |
धर्मागमे
dharmāgame
|
धर्मागमयोः
dharmāgamayoḥ
|
धर्मागमेषु
dharmāgameṣu
|