Sanskrit tools

Sanskrit declension


Declension of धर्माङ्ग dharmāṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माङ्गः dharmāṅgaḥ
धर्माङ्गौ dharmāṅgau
धर्माङ्गाः dharmāṅgāḥ
Vocative धर्माङ्ग dharmāṅga
धर्माङ्गौ dharmāṅgau
धर्माङ्गाः dharmāṅgāḥ
Accusative धर्माङ्गम् dharmāṅgam
धर्माङ्गौ dharmāṅgau
धर्माङ्गान् dharmāṅgān
Instrumental धर्माङ्गेण dharmāṅgeṇa
धर्माङ्गाभ्याम् dharmāṅgābhyām
धर्माङ्गैः dharmāṅgaiḥ
Dative धर्माङ्गाय dharmāṅgāya
धर्माङ्गाभ्याम् dharmāṅgābhyām
धर्माङ्गेभ्यः dharmāṅgebhyaḥ
Ablative धर्माङ्गात् dharmāṅgāt
धर्माङ्गाभ्याम् dharmāṅgābhyām
धर्माङ्गेभ्यः dharmāṅgebhyaḥ
Genitive धर्माङ्गस्य dharmāṅgasya
धर्माङ्गयोः dharmāṅgayoḥ
धर्माङ्गाणाम् dharmāṅgāṇām
Locative धर्माङ्गे dharmāṅge
धर्माङ्गयोः dharmāṅgayoḥ
धर्माङ्गेषु dharmāṅgeṣu