| Singular | Dual | Plural |
Nominativo |
धर्माङ्गः
dharmāṅgaḥ
|
धर्माङ्गौ
dharmāṅgau
|
धर्माङ्गाः
dharmāṅgāḥ
|
Vocativo |
धर्माङ्ग
dharmāṅga
|
धर्माङ्गौ
dharmāṅgau
|
धर्माङ्गाः
dharmāṅgāḥ
|
Acusativo |
धर्माङ्गम्
dharmāṅgam
|
धर्माङ्गौ
dharmāṅgau
|
धर्माङ्गान्
dharmāṅgān
|
Instrumental |
धर्माङ्गेण
dharmāṅgeṇa
|
धर्माङ्गाभ्याम्
dharmāṅgābhyām
|
धर्माङ्गैः
dharmāṅgaiḥ
|
Dativo |
धर्माङ्गाय
dharmāṅgāya
|
धर्माङ्गाभ्याम्
dharmāṅgābhyām
|
धर्माङ्गेभ्यः
dharmāṅgebhyaḥ
|
Ablativo |
धर्माङ्गात्
dharmāṅgāt
|
धर्माङ्गाभ्याम्
dharmāṅgābhyām
|
धर्माङ्गेभ्यः
dharmāṅgebhyaḥ
|
Genitivo |
धर्माङ्गस्य
dharmāṅgasya
|
धर्माङ्गयोः
dharmāṅgayoḥ
|
धर्माङ्गाणाम्
dharmāṅgāṇām
|
Locativo |
धर्माङ्गे
dharmāṅge
|
धर्माङ्गयोः
dharmāṅgayoḥ
|
धर्माङ्गेषु
dharmāṅgeṣu
|