Sanskrit tools

Sanskrit declension


Declension of धर्माङ्गा dharmāṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माङ्गा dharmāṅgā
धर्माङ्गे dharmāṅge
धर्माङ्गाः dharmāṅgāḥ
Vocative धर्माङ्गे dharmāṅge
धर्माङ्गे dharmāṅge
धर्माङ्गाः dharmāṅgāḥ
Accusative धर्माङ्गाम् dharmāṅgām
धर्माङ्गे dharmāṅge
धर्माङ्गाः dharmāṅgāḥ
Instrumental धर्माङ्गया dharmāṅgayā
धर्माङ्गाभ्याम् dharmāṅgābhyām
धर्माङ्गाभिः dharmāṅgābhiḥ
Dative धर्माङ्गायै dharmāṅgāyai
धर्माङ्गाभ्याम् dharmāṅgābhyām
धर्माङ्गाभ्यः dharmāṅgābhyaḥ
Ablative धर्माङ्गायाः dharmāṅgāyāḥ
धर्माङ्गाभ्याम् dharmāṅgābhyām
धर्माङ्गाभ्यः dharmāṅgābhyaḥ
Genitive धर्माङ्गायाः dharmāṅgāyāḥ
धर्माङ्गयोः dharmāṅgayoḥ
धर्माङ्गाणाम् dharmāṅgāṇām
Locative धर्माङ्गायाम् dharmāṅgāyām
धर्माङ्गयोः dharmāṅgayoḥ
धर्माङ्गासु dharmāṅgāsu