| Singular | Dual | Plural |
Nominative |
धर्माङ्गा
dharmāṅgā
|
धर्माङ्गे
dharmāṅge
|
धर्माङ्गाः
dharmāṅgāḥ
|
Vocative |
धर्माङ्गे
dharmāṅge
|
धर्माङ्गे
dharmāṅge
|
धर्माङ्गाः
dharmāṅgāḥ
|
Accusative |
धर्माङ्गाम्
dharmāṅgām
|
धर्माङ्गे
dharmāṅge
|
धर्माङ्गाः
dharmāṅgāḥ
|
Instrumental |
धर्माङ्गया
dharmāṅgayā
|
धर्माङ्गाभ्याम्
dharmāṅgābhyām
|
धर्माङ्गाभिः
dharmāṅgābhiḥ
|
Dative |
धर्माङ्गायै
dharmāṅgāyai
|
धर्माङ्गाभ्याम्
dharmāṅgābhyām
|
धर्माङ्गाभ्यः
dharmāṅgābhyaḥ
|
Ablative |
धर्माङ्गायाः
dharmāṅgāyāḥ
|
धर्माङ्गाभ्याम्
dharmāṅgābhyām
|
धर्माङ्गाभ्यः
dharmāṅgābhyaḥ
|
Genitive |
धर्माङ्गायाः
dharmāṅgāyāḥ
|
धर्माङ्गयोः
dharmāṅgayoḥ
|
धर्माङ्गाणाम्
dharmāṅgāṇām
|
Locative |
धर्माङ्गायाम्
dharmāṅgāyām
|
धर्माङ्गयोः
dharmāṅgayoḥ
|
धर्माङ्गासु
dharmāṅgāsu
|