| Singular | Dual | Plural |
Nominativo |
धर्माङ्गा
dharmāṅgā
|
धर्माङ्गे
dharmāṅge
|
धर्माङ्गाः
dharmāṅgāḥ
|
Vocativo |
धर्माङ्गे
dharmāṅge
|
धर्माङ्गे
dharmāṅge
|
धर्माङ्गाः
dharmāṅgāḥ
|
Acusativo |
धर्माङ्गाम्
dharmāṅgām
|
धर्माङ्गे
dharmāṅge
|
धर्माङ्गाः
dharmāṅgāḥ
|
Instrumental |
धर्माङ्गया
dharmāṅgayā
|
धर्माङ्गाभ्याम्
dharmāṅgābhyām
|
धर्माङ्गाभिः
dharmāṅgābhiḥ
|
Dativo |
धर्माङ्गायै
dharmāṅgāyai
|
धर्माङ्गाभ्याम्
dharmāṅgābhyām
|
धर्माङ्गाभ्यः
dharmāṅgābhyaḥ
|
Ablativo |
धर्माङ्गायाः
dharmāṅgāyāḥ
|
धर्माङ्गाभ्याम्
dharmāṅgābhyām
|
धर्माङ्गाभ्यः
dharmāṅgābhyaḥ
|
Genitivo |
धर्माङ्गायाः
dharmāṅgāyāḥ
|
धर्माङ्गयोः
dharmāṅgayoḥ
|
धर्माङ्गाणाम्
dharmāṅgāṇām
|
Locativo |
धर्माङ्गायाम्
dharmāṅgāyām
|
धर्माङ्गयोः
dharmāṅgayoḥ
|
धर्माङ्गासु
dharmāṅgāsu
|