Sanskrit tools

Sanskrit declension


Declension of धर्मागद dharmāgada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मागदः dharmāgadaḥ
धर्मागदौ dharmāgadau
धर्मागदाः dharmāgadāḥ
Vocative धर्मागद dharmāgada
धर्मागदौ dharmāgadau
धर्मागदाः dharmāgadāḥ
Accusative धर्मागदम् dharmāgadam
धर्मागदौ dharmāgadau
धर्मागदान् dharmāgadān
Instrumental धर्मागदेन dharmāgadena
धर्मागदाभ्याम् dharmāgadābhyām
धर्मागदैः dharmāgadaiḥ
Dative धर्मागदाय dharmāgadāya
धर्मागदाभ्याम् dharmāgadābhyām
धर्मागदेभ्यः dharmāgadebhyaḥ
Ablative धर्मागदात् dharmāgadāt
धर्मागदाभ्याम् dharmāgadābhyām
धर्मागदेभ्यः dharmāgadebhyaḥ
Genitive धर्मागदस्य dharmāgadasya
धर्मागदयोः dharmāgadayoḥ
धर्मागदानाम् dharmāgadānām
Locative धर्मागदे dharmāgade
धर्मागदयोः dharmāgadayoḥ
धर्मागदेषु dharmāgadeṣu